…
Continue Reading about Quotes from “Reminiscences of Swami Vivekananda” →
Voice of Vivekananda
By VivekaVani
By VivekaVani
By VivekaVani
By VivekaVani
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥ tadadhigama uttarapūrvāghayoraśleṣavināśau tadvyapadeśāt || 13 || tat-adhigame—When that is realized; uttara-pūrva-aghayoḥ—of the …
By VivekaVani
आ प्रयाणात्, तत्रापि हि दृष्टम् ॥ १२ ॥ ā prayāṇāt, tatrāpi hi dṛṣṭam || 12 || ā prayāṇāt—Till death; tatra—then; api—even; hi—because; dṛṣṭam—is seen (from the …
By VivekaVani
यत्रैकाग्रता तत्र, अविशेषात् ॥ ११ ॥ yatraikāgratā tatra, aviśeṣāt || 11 || yatra—Wherever; ekāgratā—concentration of mind; tatra—there; aviśeṣāt—want of any specification. 11. Wherever …