इष्टापूर्तं मन्यमाना वरिष्ठंनान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमंलोकं हीनतरं वा विशन्ति ॥ १०॥ iṣṭāpūrtaṃ manyamānā variṣṭhaṃnānyacchreyo vedayante pramūḍhāḥ .nākasya …
Brahma Sutra 2.2.9
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥ anyathānumitau ca jñaśaktiviyogāt || 9 || anyathā—Otherwise; anumitau—if it be inferred; ca—even; jñaśakti-viyogāt—owing to the absence of …
Mundaka Upanishad 1.2.9
अविद्यायं बहुधा वर्तमाना वयंकृतार्था इत्यभिमन्यन्ति बालाः ।यत् कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥ avidyāyaṃ bahudhā vartamānā vayaṃkṛtārthā ityabhimanyanti bālāḥ .yat …
Brahma Sutra 2.2.8
अङ्गित्वानुपपत्तेश्च ॥ ८ ॥ aṅgitvānupapatteśca || 8 || aṅgitva-anupapatteḥ—Owing to the impossibility of the relation of principal (and subordinate); ca—and. 8. And because the relation …
Mundaka Upanishad 1.2.8
अविद्यायामन्तरे वर्तमानाःस्वयं धीराः पण्डितं मन्यमानाः ।जङ्घन्यमानाः परियन्ति मूढाअन्धेनैव नीयमाना यथान्धाः ॥ ८॥ avidyāyāmantare vartamānāḥsvayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ .jaṅghanyamānāḥ …
Brahma Sutra 2.2.7
पुरुषाश्मवदिति चेत्, तथापि ॥ ७ ॥ puruṣāśmavaditi cet, tathāpi || 7 || puruṣa-aśma-vat—Even as a person or a magnet; iti cet—if it be said; tathāpi—even then. 7. If it, be said (that the …