समवायाभ्युपगमाच्च साम्याद् अनवस्थितेः ॥ १३ ॥ samavāyābhyupagamācca sāmyād anavasthiteḥ || 13 || samavāya-abhyupagamat—Samavaya being admitted; ca—also; sāmyāt—equality of …
Mundaka Upanishad 1.2.13
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय ।येनाक्षरं पुरुषं वेद सत्यं प्रोवाचतां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥ tasmai sa …
Brahma Sutra 2.2.12
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥ ubhayathāpi na karmātastadabhāvaḥ || 12 || ubhayathāpi—In either case; na—is not; karma—activity; ataḥ—therefore; tat-abhāvaḥ—negation of that. 12. In either …
Mundaka Upanishad 1.2.12
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणोनिर्वेदमायान्नास्त्यकृतः कृतेन ।तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥ parīkṣya lokān karmacitān …
Brahma Sutra 2.2.11
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥ mahaddīrghavadvā hrasvaparimaṇḍalābhyām || 11 || mahat-dīrgha-vat—Even as the great and logn; va—or; hrasvaparimaṇḍalābhyām—from the short and the …
Mundaka Upanishad 1.2.11
तपःश्रद्धे ये ह्युपवसन्त्यरण्येशान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः ।सूर्यद्वारेण ते विरजाः प्रयान्तियत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥ tapaḥśraddhe ye hyupavasantyaraṇyeśāntā vidvāṃso …