स यत्रैतत्स्वप्नाया चरति ते हास्य लोकाः:; तदुतेव महाराजो भवति, उतेव महाब्राह्मणः, उतेवोच्चावचं निगच्छति; स यथा माहारजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेत, एवमेवैष एतत्प्राणान् गृहीत्वा …
Mandukya Karika 1.17
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥ prapañco yadi vidyeta nivarteta na saṃśayaḥ |māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ || 17 || 17. If …
Brihadaranyaka Upanishad 2.1.17
स होवाचाजातशत्रुः, यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः, तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एसोऽन्तर्हृदय आकाषस्तस्मिञ्छेते; तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम; तद्गृहीत एव …
Mandukya Karika 1.16
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १६ ॥ anādimāyayā supto yadā jīvaḥ prabudhyate |ajamanidramasvapnamadvaitaṃ budhyate tadā || 16 || 16. When …
Brihadaranyaka Upanishad 2.1.16
स होवाचाजातशत्रुः, यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः, क्वैष तदाभूत्, कुत एतदागादिति; तदु ह न मेने गार्ग्यः ॥ १६ ॥ sa hovācājātaśatruḥ, yatraiṣa etatsupto'bhūdya eṣa vijñānamayaḥ puruṣaḥ, …
Service to God by Nag Mahashay
Service to humanity is service to God. Nag Mahashay saw that it is God who appears in various human forms, and therefore he would serve each guest with love and respect. No one could leave his house …