One day Sri Ramakrishna was resting on his bed while Baburam (later Swami Premananda) fanned him. Narendra sat smoking with Hazra on the eastern porch of the Master’s room. Hazra said to Narendra: …
Mandukya Karika 1.8
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥ icchāmātraṃ prabhoḥ sṛṣṭiriti sṛṣṭau viniścitāḥ |kālātprasūtiṃ bhūtānāṃ manyante kālacintakāḥ || …
Brihadaranyaka Upanishad 2.1.8
स होवाच गार्ग्यः, य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति; स होवाचाजातशत्रुः, मा मैतस्मिन्संवदिष्ठाः, प्रतिरूप इति वा अहमेतमुपास इति; स य एतम् एवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति, नाप्रतिरूपम्, अथो …
Mandukya Karika 1.7
विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ७ ॥ vibhūtiṃ prasavaṃ tvanye manyante sṛṣṭicintakāḥ |svapnamāyāsarūpeti sṛṣṭiranyairvikalpitā || 7 …
Mandukya Karika 1.6
प्रभवः सर्वभावानां सतामिति विनिश्चयः ।सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् ॥ ६ ॥ prabhavaḥ sarvabhāvānāṃ satāmiti viniścayaḥ |sarvaṃ janayati prāṇaścetoṃśūnpuruṣaḥ pṛthak || 6 || 6. It …
Brihadaranyaka Upanishad 2.1.6
स होवाच गार्ग्यः, य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति; स होवाचाजातशत्रुः, मा मैतस्मिन्संवदिष्ठाः, इन्द्रो वैकुण्थोऽपराजिता सेनेति वा अहमेतमुपास इति; स य एतमेवमुपास्ते …