एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः ।एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३० ॥ etaireṣo'pṛthagbhāvaiḥ pṛthageveti lakṣitaḥ |evaṃ yo veda tattvena kalpayetso'viśaṅkitaḥ || 30 …
Mandukya Karika 2.29
यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २९ ॥ yaṃ bhāvaṃ darśayedyasya taṃ bhāvaṃ sa tu paśyati |taṃ cāvati sa bhūtvāsau tadgrahaḥ samupaiti tam || 29 …
Brihadaranyaka Upanishad 2.3.6
तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासः, यथा पाण्ड्वाविकम्, यथेन्द्रगोपः, यथाग्न्यर्चिः, यथा पुण्डरीकम्, यथा सकृद्विद्युत्तम्; सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद; अथात आदेशः—नेति …
Incidents from the Life of Swami Abhedananda
Ramakrishna also used to teach us to chant “Haribol, Haribol,” [literally, “chant the name of the Lord”] loudly while clapping our hands. When somebody asked him the reason for clapping one’s hands, …
Continue Reading about Incidents from the Life of Swami Abhedananda →
Brihadaranyaka Upanishad 2.3.5
अथामूर्तम्—प्राणश्च यश्चायमन्तरात्मन्नाकाशः; एतदमृतम्, एतद्यत्, एतत्त्यत्, तस्यैतस्यामूर्तस्य, एतस्यामृतस्य, एतस्य यतः, एतस्य त्यस्यैष रसो यो'यं दक्षिणे'क्षन्पुरुषः, त्यस्य ह्येष रसः ॥ ५ …
Marriage with Bhavatarini Devi
Upendra was a handsome young man with a fair complexion, bright eyes, and beautiful curly hair. He was also industrious and ambitious, and the pain of poverty tormented him. Upendra had no desire to …