स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत, न हास्योद्ग्रहणायेव स्यात्, यतो यतस्त्वाददीत लवणमेव, एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव | एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न …
Master’s Will
Manomohon sincerely tried to follow the teachings of Sri Ramakrishna. He used to cry to God profusely, but still he did not have a vision of God, nor did he receive peace of mind. Hearing of his …
Brihadaranyaka Upanishad 2.4.11
स यथा सर्वासामपां समुद्र एकायनम्, एवं सर्वेषां स्पर्शानां त्वगेकायनम्, एवं सर्वेषां गन्धानां नासिके एकायनम्, एवं सर्वेषां रसानां जिह्वैकायनम्, एवं सर्वेषां रूपाणां चक्षुरेकायनम्, एवं सर्वेषां शब्दानां …
“Sri Ramakrishna Alone is Real.”
Mathur had tested Sri Ramakrishna in many ways before he surrendered himself to him and sought his guidance. He offered money, gold, and property to the Master, but they were all rejected. Sri …
Brihadaranyaka Upanishad 2.4.10
स यथार्द्रएधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्ति, एवं वा अरेऽस्य महतो भूतस्य निह्̣स्वसितमेतद्यदृग्वेदो यजुर्वेदह्̣ सामवेदोऽथर्वाङ्गिरस इतिहासह्̣ पुराणम् विद्या उपनिस्̣अदह्̣ श्लोकाह्̣ …
Brihadaranyaka Upanishad 2.4.9
स यथा वीन्̣आयै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, वीन्̣आयै तु ग्रहन्̣एन—वीन्̣आवादस्̣य वा—शब्द्ō गृहीतः ॥ ९ ॥ sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya, vīṇāyai tu …