स यथोर्णनाभिस्तन्तुनोच्चरेत्, यथाग्नेः क्शुद्रा विस्फुलिङ्गा व्युच्चरन्ति, एवमेवास्मादात्मनः सर्वे प्राणः, सर्वे लोकाः, सर्वे देवाः, सर्वानि भूतानि व्युच्चरन्ति; तस्योपनिषत्—सत्यस्य सत्यमिति प्राणा वै …
Mandukya Karika 1.19
विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् ।मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९ ॥ viśvasyātvavivakṣāyāmādisāmānyamutkaṭam |mātrāsaṃpratipattau syādāptisāmānyameva ca || 19 …
Brihadaranyaka Upanishad 2.1.19
अथ यदा सुषुप्तो भवति, यदा न कस्यचन वेद, हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते, ताभिः प्रत्यवसृप्य पुरीतति शेते; स यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य …
Mandukya Karika 1.18
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ १८ ॥ vikalpo vinivarteta kalpito yadi kenacit |upadeśādayaṃ vādo jñāte dvaitaṃ na vidyate || 18 || 18. If …
Brihadaranyaka Upanishad 2.1.18
स यत्रैतत्स्वप्नाया चरति ते हास्य लोकाः:; तदुतेव महाराजो भवति, उतेव महाब्राह्मणः, उतेवोच्चावचं निगच्छति; स यथा माहारजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेत, एवमेवैष एतत्प्राणान् गृहीत्वा …
Mandukya Karika 1.17
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७ ॥ prapañco yadi vidyeta nivarteta na saṃśayaḥ |māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ || 17 || 17. If …