चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः ।कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ॥ cittakālā hi ye'ntastu dvayakālāśca ye bahiḥ |kalpitā eva te sarve viśeṣo nānyahetukaḥ || 14 …
Mandukya Karika 2.13
विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् ।नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥ vikarotyaparānbhāvānantaścitte vyavasthitān |niyatāṃśca bahiścitta evaṃ kalpayate prabhuḥ || 13 …
Mandukya Karika 2.12
कल्पयत्यात्मनाऽऽत्मानमात्मा देवः स्वमायया |स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥ kalpayatyātmanā''tmānamātmā devaḥ svamāyayā |sa eva budhyate bhedāniti vedāntaniścayaḥ || 12 || 12. …
Mandukya Karika 2.11
उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥ ubhayorapi vaitathyaṃ bhedānāṃ sthānayoryadi |ka etānbudhyate bhedāṅko vai teṣāṃ vikalpakaḥ || 11 …
Mandukya Karika 2.9-10
स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ ९ ॥जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।बहिश्चेतो गृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ १० …
Mandukya Karika 2.8
अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८ ॥ apūrvaṃ sthānidharmo hi yathā svarganivāsinām |tānayaṃ prekṣate gatvā yathaiveha suśikṣitaḥ || 8 …