स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।परस्परं विरुध्यन्ते तैरयं न विरुध्यते ॥ १७ ॥ svasiddhāntavyavasthāsu dvaitino niścitā dṛḍham |parasparaṃ virudhyante tairayaṃ na virudhyate || 17 …
Blog
Concept of Heaven – Swami Vivekananda
If we had a heaven like that desired by those to whom sense-enjoyment is the very end of existence, then we would not progress. That would be the most terrible curse we could pronounce on the soul. Is …
Continue Reading about Concept of Heaven – Swami Vivekananda →
Mandukya Karika 3.16
आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः ।उपासनोपदिष्टेयं तदर्थमनुकम्पया ॥ १६ ॥ āśramāstrividhā hīnamadhyamotkṛṣṭadṛṣṭayaḥ |upāsanopadiṣṭeyaṃ tadarthamanukampayā || 16 || 16. There are …
Mandukya Karika 3.15
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।उपायः सोऽवताराय नास्ति भेदः कथंचन ॥ १५ ॥ mṛllohavisphuliṅgādyaiḥ sṛṣṭiryā coditānyathā |upāyaḥ so'vatārāya nāsti bhedaḥ kathaṃcana || 15 || 15. …
Mandukya Karika 3.14
जीवात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः प्रकीर्तितम् ।भविष्यद्वृत्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४ ॥ jīvātmanoḥ pṛthaktvaṃ yat prāgutpatteḥ prakīrtitam |bhaviṣyadvṛtyā gauṇaṃ tanmukhyatvaṃ hi …
Mandukya Karika 3.13
जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते ।नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम् ॥ १३ ॥ jīvātmanorananyatvamabhedena praśasyate |nānātvaṃ nindyate yacca tadevaṃ hi samañjasam || 13 || 13. As …