Hindi Commentary By Swami Ramsukhdas ।।15.11।। व्याख्या -- यतन्तो योगिनश्चैनं पश्यन्ति -- यहाँ योगिनः पद उन सांख्ययोगी साधकोंका वाचक है? जिनका एकमात्र उद्देश्य …
Blog
BG 2.54 स्थितप्रज्ञस्य का भाषा
अर्जुन उवाच ।स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥54॥ स्थितप्रज्ञस्य, का, भाषा, समाधिस्थस्य, केशव,स्थितधी:, किम्, प्रभाषेत, किम्, आसीत, व्रजेत, …
Dhammapada, Verse 240 – The Story of Venerable Tissa
Pali text, illustration and English translation of Dhammapada verse 240: ayasā'va malaṃ samuṭṭhitaṃ taduṭṭhāya tam'eva khādati |evaṃ atidhonacārinaṃ sakakammāni nayanti duggatiṃ || 240 …
Continue Reading about Dhammapada, Verse 240 – The Story of Venerable Tissa →
Bhagavad Gita 15.10
Hindi Commentary By Swami Ramsukhdas ।।15.10।। व्याख्या -- उत्क्रामन्तम् -- स्थूलशरीरको छोड़ते समय जीव सूक्ष्म और कारणशरीरको साथ लेकर प्रस्थान करता है। इसी क्रियाको …
BG 2.69 या निशा सर्वभूतानां
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥69॥ या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी,यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यत:, मुने:॥ …
BG 2.61 तानि सर्वाणि संयम्य
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥61॥ तानि, सर्वाणि, संयम्य, युक्त:, आसीत, मत्पर:,वशे, हि, यस्य, इन्द्रियाणि, तस्य, प्रज्ञा, प्रतिष्ठिता॥ …