अथैनं मात्रे प्रदाय स्तनं प्रयच्छति—यस्ते स्तनः शशयो यो मयोभूः, यो रत्नधा वसुविद्यः सुदत्रो ।येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कर् ॥ इति ॥ २८ ॥ athainaṃ mātre pradāya stanaṃ …
Blog
Brihadaranyaka Upanishad 6.4.26
अथास्य नाम करोति, वेदोऽसीति; तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥ athāsya nāma karoti, vedo'sīti; tadasya tadguhyameva nāma bhavati ॥ 26 ॥ 26. Then he gives me a name, ‘You are Veda (knowledge).’ …
Dhammapada, Verse 395 – The Story of Kisā Gotamī, Wearer of Refuse-Rags
Pali text, illustration and English translation of Dhammapada verse 395: paṃsukūladharaṃ jantūṃ kisaṃ dhamanisanthataṃ |ekaṃ vanasmiṃ jhāyantaṃ tamahaṃ brūmi brāhmaṇaṃ || 395 || 395. …
Continue Reading about Dhammapada, Verse 395 – The Story of Kisā Gotamī, Wearer of Refuse-Rags →
Brihadaranyaka Upanishad 6.4.25
अथास्य दक्शिणं कर्णमभिनिधाय वाग्वागिति त्रिः; अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति; भूस्ते दधामि, भुवस्ते दधामि, स्वस्ते दधामि, भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ २५ ॥ athāsya …
Dhammapada, Verse 394 – The Story of the Trickster Brāhmin
Pali text, illustration and English translation of Dhammapada verse 394: kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā |abbhantaraṃ te gahaṇaṃ bāhiraṃ parimajjasi || 394 || 394. …
Continue Reading about Dhammapada, Verse 394 – The Story of the Trickster Brāhmin →
Dhammapada, Verse 393 – The Story of Jaṭila the Brāhmin
Pali text, illustration and English translation of Dhammapada verse 393: na jaṭāhi na gottena na jaccā hoti brāhmaṇo |yamhi saccañ ca dhammo ca so sucī so ca brāhmaṇo || 393 || 393. …
Continue Reading about Dhammapada, Verse 393 – The Story of Jaṭila the Brāhmin →