तमब्रवीत् प्रीयमाणो महात्मावरं तवेहाद्य ददामि भूयः ।तवैव नाम्ना भविताऽयमग्निःसृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥ tamabravīt prīyamāṇo mahātmāvaraṃ tavehādya dadāmi bhūyaḥ .tavaiva nāmnā …
Blog
Brahma Sutra 1.1.16
नेतरोऽनुपपत्तेः ॥ १६ ॥ netaro'nupapatteḥ || 16 || na—Not; itaraḥ—the other (Jiva); anupapatteḥ—on account of impossibility. 16. (Brahman and) not the other (the individual soul, is meant …
January 16: Consciousness of Sri Ramakrishna
The Consciousness of Sri Ramakrishna was the consciousness of Ishvara (God) and not of the jiva. According to Advaita Vedanta, the jiva can attain the knowledge of his identity with Brahman by …
Continue Reading about January 16: Consciousness of Sri Ramakrishna →
Katha Upanishad 1.1.15
लोकादिमग्निं तमुवाच तस्मैया इष्टका यावतीर्वा यथा वा ।स चापि तत्प्रत्यवदद्यथोक्तंअथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥ lokādimagniṃ tamuvāca tasmaiyā iṣṭakā yāvatīrvā yathā vā .sa cāpi …
Chandogya Upanishad 5.1.15
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ ५.१.१५ ॥॥ इति प्रथमः खण्डः ॥ na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsītyācakṣate …
Brahma Sutra 1.1.15
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥ māntravarṇikameva ca gīyate || 15 || māntravarṇikam—That which has been referred to in the Mantra portion; eva—the very same; ca—moreover; gīyate—is sung. 15. …