कर्मकर्तृव्यपदेशाच्च ॥ ४ ॥ karmakartṛvyapadeśācca || 4 || karma—Object; kartṛ—agent; karmakartṛvyapadeśāt—on account of the mention; ca—and. 4. And on account of the mention of the attainer …
Blog
February 4: Nothing Wrong in Doing Work
There is nothing wrong in doing work; otherwise how can one have the purification of the mind? It is when one works that one is tested: How much craving for the result of action does one have? How …
Continue Reading about February 4: Nothing Wrong in Doing Work →
Chandogya Upanishad 8.2.3
अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८.२.३ ॥ atha yadi bhrātṛlokakāmo bhavati saṃkalpādevāsya bhrātaraḥ samuttiṣṭhanti tena bhrātṛlokena …
Katha Upanishad 1.2.3
Death praises Nachiketas स त्वं प्रियान्प्रियरूपांश्च कामान्अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।नैतां सृङ्कां वित्तमयीमवाप्तोयस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥ sa tvaṃ priyānpriyarūpāṃśca …
Chandogya Upanishad 5.2.3
तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ५.२.३ ॥ taddhaitatsatyakāmo jābālo gośrutaye …
Brahma Sutra 1.2.3
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ anupapattestu na śārīraḥ || 3 || anupapatteḥ—Because (they) are not appropriate; tu—on the other hand; na—is not; śārīraḥ—the individual soul. 3. On the other …