त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ ८.३.१ ॥ ta ime satyāḥ kāmā anṛtāpidhānāsteṣāṃ satyānāṃ satāmanṛtamapidhānaṃ yo yo hyasyetaḥ …
Blog
March 31:
This national ship of ours, ye children of the Immortals, my countrymen, has been plying for ages, carrying civilization and enriching the whole world with its inestimable treasures. For scores of …
Brahma Sutra 1.3.1
द्युभ्वाद्यायतनं स्वशब्दात् ॥ १ ॥ dyubhvādyāyatanaṃ svaśabdāt || 1 || dyu-bhu-ādi-āyatanaṃ—The resting-place of heaven, earth, etc.; sva-śabdāt—on account of the word ‘Self’. 1. The …
Brahma Sutra 1.2.30
अनुस्मृतेर्बादरिः ॥ ३० ॥ anusmṛterbādariḥ || 30 || anusmṛteḥ—For the purpose of constant remembrance; bādariḥ—(so says) Badari. 30. For the purpose of constant remembrance—so says …
Chandogya Upanishad 5.3.1
श्वेतकेतुर्हारुणेयः पञ्चालानां समितिमेयाय तं ह प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५.३.१ ॥ śvetaketurhāruṇeyaḥ pañcālānāṃ samitimeyāya taṃ ha pravāhaṇo jaivaliruvāca …
Chandogya Upanishad 2.3.1
वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिंकारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २.३.१ ॥ vṛṣṭau pañcavidhaṃ sāmopāsīta purovāto hiṃkāro megho …