स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति …
Katha Upanishad 1.1.5
Nachiketas self-esteem बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥ bahūnāmemi prathamo bahūnāmemi madhyamaḥ .kim̐ svidyamasya kartavyaṃ yanmayā’dya …
Chandogya Upanishad 5.1.5
यो ह वा आयतनं वेदायतनं ह स्वानां भवति मनो ह वा आयतनम् ॥ ५.१.५ ॥ yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati mano ha vā āyatanam || 5.1.5 || 5. He who knows the abode becomes the shelter of …
January 5: As Long as a Man Has Desires….
As long as a man has desires, there is no end to his transmigration. It is the desires alone that make him take one body after another. There will be rebirth for a man if he has even the desire to eat …
Continue Reading about January 5: As Long as a Man Has Desires…. →
Brahma Sutra 1.1.4
तत् तु समन्वयात् ॥ ४ ॥ tat tu samanvayāt || 2 || tat—That; tu—but; samanvayāt—because It is the main purport. 4. But that (Brahman is to be known only from the scriptures and not …
Chandogya Upanishad 8.1.4
तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ८.१.४ ॥ taṃ cedbrūyurasmiṃścedidaṃ brahmapure sarvaṃ …