आनन्दमयोऽभ्यासात् ॥ १२ ॥ ānandamayo'bhyāsāt || 12 || ānandamayaḥ—“The Self consisting of bliss”; abhyāsāt—because of the repetition. 12. (In the passage) “The Self consisting of bliss” …
Katha Upanishad 1.1.12-13
The Second Boon स्वर्गे लोके न भयं किंचनास्तिन तत्र त्वं न जरया बिभेति ।उभे तीर्त्वाऽशनायापिपासेशोकातिगो मोदते स्वर्गलोके ॥ १२॥स त्वमग्निँ स्वर्ग्यमध्येषि मृत्योप्रब्रूहि त्वँ श्रद्दधानाय मह्यम् …
Chandogya Upanishad 5.1.12
अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्तं हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ॥ ५.१.१२ ॥ atha ha prāṇa uccikramiṣansa yathā suhayaḥ …
January 12: Work for the Idea, Not the Person
Swamiji was born on 12 January 1863. One night Bhuvaneshwari Devi had a vivid dream. She had spent the day in the shrine and, as evening deepened into night, she fell asleep. The household was …
Continue Reading about January 12: Work for the Idea, Not the Person →
Brahma Sutra 1.1.11
श्रुतत्वाच्च ॥ ११ ॥ śrutatvācca || 11 || śrutatvāt—Being declared by the Vedas; ca—also. 11. (The all-knowing Brahman alone is the First Cause of this world) because (it is so known …
Katha Upanishad 1.1.11
यथा पुरस्ताद् भविता प्रतीतऔद्दालकिरारुणिर्मत्प्रसृष्टः ।सुखँ रात्रीः शयिता वीतमन्युःत्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥ yathā purastād bhavitā pratītaauddālakirāruṇirmatprasṛṣṭaḥ .sukham̐ …