रचनानुपपत्तेश्च नानुमान ॥ १ ॥ racanānupapatteśca nānumānam || 1 || racanānupapatteḥ—Because of the impossibility of design; ca—and; na—not; anumānam—that which is inferred. 1. …
Chandogya Upanishad 5.14.1
अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति …
Chandogya Upanishad 2.14.1
उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २.१४.१ ॥ udyanhiṃkāra uditaḥ prastāvo madhyaṃdina udgītho'parāhṇaḥ pratihāro'staṃ …
Mundaka Upanishad 1.2.1
तदेतत् सत्यं मन्त्रेषु कर्माणि कवयोयान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।तान्याचरथ नियतं सत्यकामा एष वःपन्थाः सुकृतस्य लोके ॥ १॥ tadetat satyaṃ mantreṣu karmāṇi kavayoyānyapaśyaṃstāni tretāyāṃ …
Brahma Sutra 2.1.37
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥ sarvadharmopapatteśca || 37 || sarva-dharma-upapatteḥ—From the possibility of all attributes; ca—and. 37. And because all attributes (required for the creation of …
Brahma Sutra 2.1.36
उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ upapadyate cāpyupalabhyate ca || 36 || upapadyate—Is reasonable; ca—and; api—and; upalabhyate—is seen; ca—also. 36. And (that the world is …