उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २.१४.१ ॥ udyanhiṃkāra uditaḥ prastāvo madhyaṃdina udgītho'parāhṇaḥ pratihāro'staṃ …
Mundaka Upanishad 1.2.1
तदेतत् सत्यं मन्त्रेषु कर्माणि कवयोयान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।तान्याचरथ नियतं सत्यकामा एष वःपन्थाः सुकृतस्य लोके ॥ १॥ tadetat satyaṃ mantreṣu karmāṇi kavayoyānyapaśyaṃstāni tretāyāṃ …
Brahma Sutra 2.1.37
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥ sarvadharmopapatteśca || 37 || sarva-dharma-upapatteḥ—From the possibility of all attributes; ca—and. 37. And because all attributes (required for the creation of …
Brahma Sutra 2.1.36
उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥ upapadyate cāpyupalabhyate ca || 36 || upapadyate—Is reasonable; ca—and; api—and; upalabhyate—is seen; ca—also. 36. And (that the world is …
Brahma Sutra 2.1.35
न कर्माविभागादिति चेत्, न, अनादित्वात् ॥ ३५ ॥ na karmāvibhāgāditi cet, na, anāditvāt || 35 || na—not; karmāvibhāgāt—for want of distinction in work; iti cet—if it be …
Brahma Sutra 2.1.34
वैषम्यनैर्घृण्ये न, सापेक्षत्वात्,तथा हि दर्शयति ॥ ३४ ॥ vaiṣamyanairghṛṇye na, sāpekṣatvāt,tathā hi darśayati || 34 || aiṣamyanairghṛṇye—Partiality and cruelty; na—not; sāpekṣatvāt—on …