श्रीभगवानुवाच |अनाश्रित: कर्मफलं कार्यं कर्म करोति य: |स संन्यासी च योगी च न निरग्निर्न चाक्रिय: || 1|| śhrī bhagavān uvāchaanāśhritaḥ karma-phalaṁ kāryaṁ karma karoti yaḥsa sannyāsī cha yogī cha …
Commandments of the Lord in the Bhagavad Gita
Cast off the weakness of heart. Yield not to impotence. Stand up!The contacts of the senses with their objects are impermanent. Bear them bravely! If you are slain (in the course of your duty) you …
Continue Reading about Commandments of the Lord in the Bhagavad Gita →
Bhagavad Gita: Chapter 3, Verse 8
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण: |शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: || 8|| niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥśharīra-yātrāpi cha te na prasiddhyed …
Bhagavad Gita: Chapter 3, Verse 7
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन |कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते || 7|| yas tvindriyāṇi manasā niyamyārabhate ’rjunakarmendriyaiḥ karma-yogam asaktaḥ sa viśhiṣhyate yaḥ—who; …
Bhagavad Gita: Chapter 3, Verse 6
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते || 6|| karmendriyāṇi sanyamya ya āste manasā smaranindriyārthān vimūḍhātmā mithyāchāraḥ sa …
Bhagavad Gita: Chapter 3, Verse 5
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: || 5|| na hi kaśhchit kṣhaṇam api jātu tiṣhṭhatyakarma-kṛitkāryate hyavaśhaḥ karma sarvaḥ prakṛiti-jair …


