एतमु हैव जानकिरयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ११ ॥ etamu haiva jānakirayasthūṇaḥ satyakāmāya …
Brihadaranyaka Upanishad 6.3.10
एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ १० ॥ etamu haiva cūlo bhāgavittirjānakaya …
Brihadaranyaka Upanishad 6.3.9
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ९ ॥ etamu haiva madhukaḥ paiṅgyaścūlāya …
Brihadaranyaka Upanishad 6.3.8
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ८ ॥ etamu haiva vājasaneyo yājñavalkyo madhukāya …
Brihadaranyaka Upanishad 6.3.7
तं हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ७ ॥ taṃ haitamūddālaka āruṇirvājasaneyāya …
Chandogya Upanishad 3.15.7
अथ यदवोचंस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ३.१५.७ ॥॥ इति पञ्चदशः खण्डः ॥ atha yadavocaṃsvaḥ prapadya ityṛgvedaṃ prapadye yajurvedaṃ …