यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति । "He who knows the Bliss of Brahman, whence all words together with the mind turn away, unable to reach it - he …
Paramahamsa Parivrajaka Upanishad
Om! O Devas, may we hear with our ears what is auspicious;May we see with our eyes what is auspicious, O ye worthy of worship!May we enjoy the term of life allotted by the Devas,Praising them with our …
Chandogya Upanishad 6.4.7
यद्वविज्ञातमिवाभूदित्येतासामेव देवतानांसमास इति तद्विदांचक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६.४.७ ॥॥ इति चतुर्थः खण्डः …
Subala Upanishad
Om! That (Brahman) is infinite, and this (universe) is infinite.The infinite proceeds from the infinite.(Then) taking the infinitude of the infinite (universe),It remains as the infinite (Brahman) …
Chandogya Upanishad 6.4.6
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदांचक्रुर्यदु शुक्लमिवाभूदित्यपांरूपमिति तद्विदांचक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६.४.६ ॥ yadu rohitamivābhūditi …
Chandogya Upanishad 4.4.5
तं होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह …