तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा || 13|| tatraika-sthaṁ jagat kṛitsnaṁ pravibhaktam anekadhāapaśhyad deva-devasya śharīre pāṇḍavas tadā tatra—there; …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 13 →