Apparent Duality and Real Unity यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥ yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati .evaṃ dharmān pṛthak …
April 14: Principles Are Universal
The masses will always have the person, the higher ones the principle; we want both. But principles are universal, not persons. Therefore stick to the principles he taught, let people think whatever …
Katha Upanishad 2.1.12
The Self shines in the Heart अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥ aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati .īśānaṃ bhūtabhavyasya …
Katha Upanishad 2.1.11
Mind: the only Instrument मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥ manasaivedamāptavyaṃ neha nānā’sti kiṃcana .mṛtyoḥ sa mṛtyuṃ gacchati ya iha …
April 11: Cardinal Virtues
Take up everyone with sympathy, whether he believes in Shri Ramakrishna or not. If anybody comes to you for vain dispute, politely withdraw yourselves… You must express your sympathy with people of …
Katha Upanishad 2.1.10
Duality Censured यदेवेह तदमुत्र यदमुत्र तदन्विह ।मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १०॥ yadeveha tadamutra yadamutra tadanviha .mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati .. …