त्वमक्षरं परमं वेदितव्यंत्वमस्य विश्वस्य परं निधानम् |त्वमव्यय: शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषो मतो मे || 18|| tvam akṣharaṁ paramaṁ veditavyaṁtvam asya viśhvasya paraṁ nidhānamtvam avyayaḥ …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 18 →





