ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय: |युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चन: || 8|| jñāna-vijñāna-tṛiptātmā kūṭa-stho vijitendriyaḥyukta ityuchyate yogī …
Bhagavad Gita: Chapter 6, Verse 7
जितात्मन: प्रशान्तस्य परमात्मा समाहित: |शीतोष्णसुखदु:खेषु तथा मानापमानयो: || 7|| jitātmanaḥ praśhāntasya paramātmā samāhitaḥśhītoṣhṇa-sukha-duḥkheṣhu tathā mānāpamānayoḥ jita-ātmanaḥ—one who …
Bhagavad Gita: Chapter 6, Verse 6
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित: |अनात्मनस्तु शत्रुत्वे वर्ते तात्मैव शत्रुवत् || 6|| bandhur ātmātmanas tasya yenātmaivātmanā jitaḥanātmanas tu śhatrutve vartetātmaiva …
Bhagavad Gita 6.5 – Uddhared Atmanatmanam Natmanam Avasadayet
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: || 5|| uddhared ātmanātmānaṁ nātmānam avasādayetātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ uddharet—elevate; …
Continue Reading about Bhagavad Gita 6.5 – Uddhared Atmanatmanam Natmanam Avasadayet →
Bhagavad Gita: Chapter 6, Verse 4
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते || 4|| yadā hi nendriyārtheṣhu na karmasv-anuṣhajjatesarva-saṅkalpa-sannyāsī yogārūḍhas tadochyate yadā—when; …
Bhagavad Gita: Chapter 6, Verse 3
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |योगारूढस्य तस्यैव शम: कारणमुच्यते || 3|| ārurukṣhor muner yogaṁ karma kāraṇam uchyateyogārūḍhasya tasyaiva śhamaḥ kāraṇam uchyate ārurukṣhoḥ—a beginner; …





