प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् |मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् || 30|| prahlādaśh chāsmi daityānāṁ kālaḥ kalayatām ahammṛigāṇāṁ cha mṛigendro ’haṁ vainateyaśh cha …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 30 →
Voice of Vivekananda
Posted on by VivekaVani
प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् |मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् || 30|| prahlādaśh chāsmi daityānāṁ kālaḥ kalayatām ahammṛigāṇāṁ cha mṛigendro ’haṁ vainateyaśh cha …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 30 →
Posted on by VivekaVani
अनन्तश्चास्मि नागानां वरुणो यादसामहम् |पितृणामर्यमा चास्मि यम: संयमतामहम् || 29|| anantaśh chāsmi nāgānāṁ varuṇo yādasām ahampitṝīṇām aryamā chāsmi yamaḥ sanyamatām aham anantaḥ—Anant; …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 29 →
Posted on by VivekaVani
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: || 28|| āyudhānām ahaṁ vajraṁ dhenūnām asmi kāmadhukprajanaśh chāsmi kandarpaḥ sarpāṇām asmi …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 28 →
Posted on by VivekaVani
उच्चै:श्रवसमश्वानां विद्धि माममृतोद्भवम् |ऐरावतं गजेन्द्राणां नराणां च नराधिपम् || 27|| uchchaiḥśhravasam aśhvānāṁ viddhi mām amṛitodbhavamairāvataṁ gajendrāṇāṁ narāṇāṁ cha …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 27 →
Posted on by VivekaVani
अश्वत्थ: सर्ववृक्षाणां देवर्षीणां च नारद: |गन्धर्वाणां चित्ररथ: सिद्धानां कपिलो मुनि: || 26|| aśhvatthaḥ sarva-vṛikṣhāṇāṁ devarṣhīṇāṁ cha nāradaḥgandharvāṇāṁ chitrarathaḥ siddhānāṁ kapilo …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 26 →
Posted on by VivekaVani
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: || 25|| maharṣhīṇāṁ bhṛigur ahaṁ girām asmyekam akṣharamyajñānāṁ japa-yajño ’smi sthāvarāṇāṁ …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 25 →