द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् || 36|| dyūtaṁ chhalayatām asmi tejas tejasvinām ahamjayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 36 →
Voice of Vivekananda
Posted on by VivekaVani
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् || 36|| dyūtaṁ chhalayatām asmi tejas tejasvinām ahamjayo ’smi vyavasāyo ’smi sattvaṁ sattvavatām …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 36 →
Posted on by VivekaVani
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: || 35|| bṛihat-sāma tathā sāmnāṁ gāyatrī chhandasām ahammāsānāṁ mārga-śhīrṣho ’ham ṛitūnāṁ …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 35 →
Posted on by VivekaVani
मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् |कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा || 34|| mṛityuḥ sarva-haraśh chāham udbhavaśh cha bhaviṣhyatāmkīrtiḥ śhrīr vāk cha nārīṇāṁ smṛitir …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 34 →
Posted on by VivekaVani
अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य च |अहमेवाक्षय: कालो धाताहं विश्वतोमुख: || 33|| akṣharāṇām a-kāro ’smi dvandvaḥ sāmāsikasya chaaham evākṣhayaḥ kālo dhātāhaṁ …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 33 →
Posted on by VivekaVani
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् || 32|| sargāṇām ādir antaśh cha madhyaṁ chaivāham arjunaadhyātma-vidyā vidyānāṁ vādaḥ pravadatām …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 32 →
Posted on by VivekaVani
पवन: पवतामस्मि राम: शस्त्रभृतामहम् |झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी || 31|| pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām ahamjhaṣhāṇāṁ makaraśh chāsmi srotasām asmi jāhnavī pavanaḥ—the …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 31 →