“This is the world my brother – this illusion of Maya- the Lord alone is true. The forms are evanescent; but the spirit, being in the Lord and of the Lord, is immortal and omnipresent. All that we …
Katha Upanishad 2.2.12
Unto them belongs Eternal Peace एको वशी सर्वभूतान्तरात्माएकं रूपं बहुधा यः करोति ।तमात्मस्थं येऽनुपश्यन्ति धीराःतेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥ eko vaśī sarvabhūtāntarātmāekaṃ rūpaṃ bahudhā …
May 12: Infinite Principle
“…But, my brother, our ideal of life is to hide, to suppress, and to deny. We are to give up and not to take….The Sannyasin must not have self-defence. “ Living in a room covered with black soot – …
Katha Upanishad 2.2.11
The Self not Affected by the Limitations of the Many सूर्यो यथा सर्वलोकस्य चक्षुःन लिप्यते चाक्षुषैर्बाह्यदोषैः ।एकस्तथा सर्वभूतान्तरात्मान लिप्यते लोकदुःखेन बाह्यः ॥ ११॥ sūryo yathā …
Katha Upanishad 2.2.10
वायुर्यथैको भुवनं प्रविष्टोरूपं रूपं प्रतिरूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मारूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥ vāyuryathaiko bhuvanaṃ praviṣṭorūpaṃ rūpaṃ pratirūpo babhūva .ekastathā …
Katha Upanishad 2.2.9
The One Manifests as Many अग्निर्यथैको भुवनं प्रविष्टोरूपं रूपं प्रतिरूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मारूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥ agniryathaiko bhuvanaṃ praviṣṭorūpaṃ rūpaṃ pratirūpo …