श्रीभगवानुवाच |काम एष क्रोध एष रजोगुणसमुद्भव: ||महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् || 37|| śhrī bhagavān uvāchakāma eṣha krodha eṣha rajo-guṇa-samudbhavaḥmahāśhano mahā-pāpmā viddhyenam iha …
Bhagavad Gita: Chapter 3, Verse 36
अर्जुन उवाच |अथ केन प्रयुक्तोऽयं पापं चरति पूरुष: |अनिच्छन्नपि वार्ष्णेय बलादिव नियोजित: || 36|| arjuna uvāchaatha kena prayukto ’yaṁ pāpaṁ charati pūruṣhaḥanichchhann api vārṣhṇeya balād iva …
Bhagavad Gita: Chapter 3, Verse 35
श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् |स्वधर्मे निधनं श्रेय: परधर्मो भयावह: || 35|| śhreyān swa-dharmo viguṇaḥ para-dharmāt sv-anuṣhṭhitātswa-dharme nidhanaṁ śhreyaḥ para-dharmo …
Bhagavad Gita: Chapter 3, Verse 34
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ || 34|| indriyasyendriyasyārthe rāga-dveṣhau vyavasthitautayor na vaśham āgachchhet tau hyasya …
Bhagavad Gita 3.33 सदृशं चेष्टते स्वस्या:
सदृशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि |प्रकृतिं यान्ति भूतानि निग्रह: किं करिष्यति || 33|| sadṛiśhaṁ cheṣhṭate svasyāḥ prakṛiter jñānavān apiprakṛitiṁ yānti bhūtāni nigrahaḥ kiṁ …
Continue Reading about Bhagavad Gita 3.33 सदृशं चेष्टते स्वस्या: →
Bhagavad Gita: Chapter 3, Verse 32
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस: || 32|| ye tvetad abhyasūyanto nānutiṣhṭhanti me matamsarva-jñāna-vimūḍhāns tān viddhi naṣhṭān …

