मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: || 8|| mayy eva mana ādhatsva mayi buddhiṁ niveśhayanivasiṣhyasi mayy eva ata ūrdhvaṁ na sanśhayaḥ mayi—on Me; …
Bhagavad Gita: Chapter 12, Verse 6-7
ये तु सर्वाणि कर्माणि मयि संन्न्यस्य मत्पर: |अनन्येनैव योगेन मां ध्यायन्त उपासते || 6||तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् || 7|| ye tu sarvāṇi karmāṇi mayi …
Continue Reading about Bhagavad Gita: Chapter 12, Verse 6-7 →
Bhagavad Gita: Chapter 12, Verse 5
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ||अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते || 5|| kleśho ’dhikataras teṣhām avyaktāsakta-chetasāmavyaktā hi gatir duḥkhaṁ dehavadbhir …
Bhagavad Gita: Chapter 12, Verse 3-4
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् || 3||सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: |ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: || 4|| ye tv akṣharam …
Continue Reading about Bhagavad Gita: Chapter 12, Verse 3-4 →
Bhagavad Gita: Chapter 12, Verse 2
श्रीभगवानुवाच |मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |श्रद्धया परयोपेतास्ते मे युक्ततमा मता: || 2|| śhrī-bhagavān uvāchamayy āveśhya mano ye māṁ nitya-yuktā upāsateśhraddhayā parayopetās te me …
Bhagavad Gita: Chapter 12, Verse 1
अर्जुन उवाच |एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: || 1|| arjuna uvāchaevaṁ satata-yuktā ye bhaktās tvāṁ paryupāsateye chāpy akṣharam avyaktaṁ teṣhāṁ …





