एवं परम्पराप्राप्तमिमं राजर्षयो विदु: |स कालेनेह महता योगो नष्ट: परन्तप || 2|| evaṁ paramparā-prāptam imaṁ rājarṣhayo viduḥsa kāleneha mahatā yogo naṣhṭaḥ parantapa evam—thus; paramparā—in a …
Bhagavad Gita: Chapter 4, Verse 1
श्रीभगवानुवाच |इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 1|| śhrī bhagavān uvāchaimaṁ vivasvate yogaṁ proktavān aham avyayamvivasvān manave prāha manur …
Bhagavad Gita: Chapter 12, Verse 20
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: || 20|| ye tu dharmyāmṛitam idaṁ yathoktaṁ paryupāsateśhraddadhānā mat-paramā bhaktās te ’tīva me …
Continue Reading about Bhagavad Gita: Chapter 12, Verse 20 →
Bhagavad Gita: Chapter 12, Verse 18-19
सम: शत्रौ च मित्रे च तथा मानापमानयो: |शीतोष्णसुखदु:खेषु सम: सङ्गविवर्जित: || 18||तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर: || 19|| samaḥ śhatrau cha …
Continue Reading about Bhagavad Gita: Chapter 12, Verse 18-19 →
Bhagavad Gita: Chapter 12, Verse 17
यो न हृष्यति न द्वेष्टि न शोचति न काङ् क्षति |शुभाशुभपरित्यागी भक्तिमान्य: स मे प्रिय: || 17|| yo na hṛiṣhyati na dveṣhṭi na śhochati na kāṅkṣhatiśhubhāśhubha-parityāgī bhaktimān yaḥ sa me …
Continue Reading about Bhagavad Gita: Chapter 12, Verse 17 →
Bhagavad Gita: Chapter 12, Verse 16
अनपेक्ष: शुचिर्दक्ष उदासीनो गतव्यथ: |सर्वारम्भपरित्यागी यो मद्भक्त: स मे प्रिय: || 16|| anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥsarvārambha-parityāgī yo mad-bhaktaḥ sa me …
Continue Reading about Bhagavad Gita: Chapter 12, Verse 16 →





