ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: |लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || 10|| brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥlipyate na sa pāpena padma-patram …
Bhagavad Gita: Chapter 5, Verse 8-9
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् || 8||प्रलपन्विसृजन्गृह्ण्न्नुन्मिषन्निमिषन्नपि |इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || …
Continue Reading about Bhagavad Gita: Chapter 5, Verse 8-9 →
Bhagavad Gita: Chapter 5, Verse 7
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रिय: |सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || 7|| yoga-yukto viśhuddhātmā vijitātmā jitendriyaḥsarva-bhūtātma-bhūtātmā kurvann api na …
Bhagavad Gita: Chapter 5, Verse 6
संन्यासस्तु महाबाहो दु:खमाप्तुमयोगत: |योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति || 6|| sannyāsas tu mahā-bāho duḥkham āptum ayogataḥyoga-yukto munir brahma na …
Bhagavad Gita: Chapter 5, Verse 5
यत्साङ्ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते |एकं साङ्ख्यं च योगं च य: पश्यति स पश्यति || 5|| yat sānkhyaiḥ prāpyate sthānaṁ tad yogair api gamyateekaṁ sānkhyaṁ cha yogaṁ cha yaḥ paśhyati sa …
Bhagavad Gita: Chapter 5, Verse 3
ज्ञेय: स नित्यसंन्यासी यो न द्वेष्टि न काङ् क्षति |निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते || 3|| jñeyaḥ sa nitya-sannyāsī yo na dveṣhṭi na kāṅkṣhatinirdvandvo hi mahā-bāho sukhaṁ bandhāt …


