रजस्तमश्चाभिभूय सत्त्वं भवति भारत |रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा || 10|| rajas tamaśh chābhibhūya sattvaṁ bhavati bhāratarajaḥ sattvaṁ tamaśh chaiva tamaḥ sattvaṁ rajas …
Continue Reading about Bhagavad Gita: Chapter 14, Verse 10 →
Voice of Vivekananda
By VivekaVani
रजस्तमश्चाभिभूय सत्त्वं भवति भारत |रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा || 10|| rajas tamaśh chābhibhūya sattvaṁ bhavati bhāratarajaḥ sattvaṁ tamaśh chaiva tamaḥ sattvaṁ rajas …
Continue Reading about Bhagavad Gita: Chapter 14, Verse 10 →
By VivekaVani
सत्त्वं सुखे सञ्जयति रज: कर्मणि भारत |ज्ञानमावृत्य तु तम: प्रमादे सञ्जयत्युत || 9|| sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhāratajñānam āvṛitya tu tamaḥ pramāde sañjayaty uta sattvam—mode of …
By VivekaVani
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत || 8|| tamas tv ajñāna-jaṁ viddhi mohanaṁ sarva-dehināmpramādālasya-nidrābhis tan nibadhnāti bhārata tamaḥ—mode …
By VivekaVani
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् || 7|| rajo rāgātmakaṁ viddhi tṛiṣhṇā-saṅga-samudbhavamtan nibadhnāti kaunteya karma-saṅgena …
By VivekaVani
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || 6|| tatra sattvaṁ nirmalatvāt prakāśhakam anāmayamsukha-saṅgena badhnāti jñāna-saṅgena chānagha tatra—amongst …
By VivekaVani
सत्त्वं रजस्तम इति गुणा: प्रकृतिसम्भवा: |निबध्नन्ति महाबाहो देहे देहिनमव्ययम् || 5|| sattvaṁ rajas tama iti guṇāḥ prakṛiti-sambhavāḥnibadhnanti mahā-bāho dehe dehinam avyayam sattvam—mode of …