युञ्जन्नेवं सदात्मानं योगी नियतमानस: |शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति || 15|| yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥśhāntiṁ nirvāṇa-paramāṁ mat-sansthām …
Bhagavad Gita: Chapter 6, Verse 13-14
समं कायशिरोग्रीवं धारयन्नचलं स्थिर: |सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् || 13||प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित: |मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: || 14|| samaṁ …
Continue Reading about Bhagavad Gita: Chapter 6, Verse 13-14 →
Bhagavad Gita: Chapter 6, Verse 11-12
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: |नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् || 11||तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय: |उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये || 12|| śhuchau deśhe …
Continue Reading about Bhagavad Gita: Chapter 6, Verse 11-12 →
Bhagavad Gita: Chapter 6, Verse 10
योगी युञ्जीत सततमात्मानं रहसि स्थित: |एकाकी यतचित्तात्मा निराशीरपरिग्रह: || 10|| yogī yuñjīta satatam ātmānaṁ rahasi sthitaḥekākī yata-chittātmā nirāśhīr aparigrahaḥ yogī—a yogi; …
Bhagavad Gita: Chapter 6, Verse 9
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते || 9|| suhṛin-mitrāryudāsīna-madhyastha-dveṣhya-bandhuṣhusādhuṣhvapi cha pāpeṣhu sama-buddhir …
Bhagavad Gita: Chapter 6, Verse 8
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय: |युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चन: || 8|| jñāna-vijñāna-tṛiptātmā kūṭa-stho vijitendriyaḥyukta ityuchyate yogī …




