सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: |मनसैवेन्द्रियग्रामं विनियम्य समन्तत: || 24||शनै: शनैरुपरमेद्बुद्ध्या धृतिगृहीतया |आत्मसंस्थं मन: कृत्वा न किञ्चिदपि चिन्तयेत् || 25|| saṅkalpa-prabhavān …
Continue Reading about Bhagavad Gita: Chapter 6, Verse 24-25 →




