नभ:स्पृशं दीप्तमनेकवर्णंव्यात्ताननं दीप्तविशालनेत्रम् |दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो || 24|| nabhaḥ-spṛiśhaṁ dīptam aneka-varṇaṁvyāttānanaṁ …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 24 →
Voice of Vivekananda
By VivekaVani
नभ:स्पृशं दीप्तमनेकवर्णंव्यात्ताननं दीप्तविशालनेत्रम् |दृष्ट्वा हि त्वां प्रव्यथितान्तरात्माधृतिं न विन्दामि शमं च विष्णो || 24|| nabhaḥ-spṛiśhaṁ dīptam aneka-varṇaṁvyāttānanaṁ …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 24 →
By VivekaVani
रूपं महत्ते बहुवक्त्रनेत्रंमहाबाहो बहुबाहूरुपादम् |बहूदरं बहुदंष्ट्राकरालंदृष्ट्वा लोका: प्रव्यथितास्तथाहम् || 23|| rūpaṁ mahat te bahu-vaktra-netraṁmahā-bāho bahu-bāhūru-pādambahūdaraṁ …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 23 →
By VivekaVani
रुद्रादित्या वसवो ये च साध्याविश्वेऽश्विनौ मरुतश्चोष्मपाश्च |गन्धर्वयक्षासुरसिद्धसङ्घावीक्षन्ते त्वां विस्मिताश्चैव सर्वे || 22|| rudrādityā vasavo ye cha sādhyāviśhve ’śhvinau marutaśh choṣhmapāśh …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 22 →
By VivekaVani
अमी हि त्वां सुरसङ्घा विशन्तिकेचिद्भीता: प्राञ्जलयो गृणन्ति |स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा:स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: || 21|| amī hi tvāṁ sura-saṅghā viśhantikechid bhītāḥ prāñjalayo …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 21 →
By VivekaVani
द्यावापृथिव्योरिदमन्तरं हिव्याप्तं त्वयैकेन दिशश्च सर्वा: |दृष्ट्वाद्भुतं रूपमुग्रं तवेदंलोकत्रयं प्रव्यथितं महात्मन् || 20|| dyāv ā-pṛithivyor idam antaraṁ hivyāptaṁ tvayaikena diśhaśh cha …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 20 →
By VivekaVani
अनादिमध्यान्तमनन्तवीर्य-मनन्तबाहुं शशिसूर्यनेत्रम् |पश्यामि त्वां दीप्तहुताशवक्त्रं-स्वतेजसा विश्वमिदं तपन्तम् || 19|| anādi-madhyāntam ananta-vīryamananta-bāhuṁ śhaśhi-sūrya-netrampaśhyāmi tvāṁ …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 19 →