द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |दैवो विस्तरश: प्रोक्त आसुरं पार्थ मे शृणु || 6|| dvau bhūta-sargau loke ’smin daiva āsura eva chadaivo vistaraśhaḥ prokta āsuraṁ pārtha me …
Bhagavad Gita: Chapter 16, Verse 5
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |मा शुच: सम्पदं दैवीमभिजातोऽसि पाण्डव || 5|| daivī sampad vimokṣhāya nibandhāyāsurī matāmā śhuchaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava daivī—divine; …
Bhagavad Gita: Chapter 16, Verse 4
दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च |अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् || 4|| dambho darpo ’bhimānaśh cha krodhaḥ pāruṣhyam eva chaajñānaṁ chābhijātasya pārtha sampadam …
Bhagavad Gita: Chapter 16, Verse 1-3
श्रीभगवानुवाच |अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: |दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् || 1||अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् |दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् || 2||तेज: …
Continue Reading about Bhagavad Gita: Chapter 16, Verse 1-3 →
Bhagavad Gita 3.24 – Utsīdeyur Ime Lokā
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥24॥ utsīdeyurime lokā na kuryāṃ karma cedahamsaṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ utsīdeyuḥ = …
Continue Reading about Bhagavad Gita 3.24 – Utsīdeyur Ime Lokā →
Bhagavad Gita 2.25 – Avyakto ’yam
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥25॥ avyakto’yamacintyo’yamavikāryo’yamucyatetasmādevaṃ viditvainaṃ nānuśocitumarhasi avyaktaḥ = …



