Hindi Commentary By Swami Ramsukhdas ।।17.9।। व्याख्या -- कटु -- करेला? ग्वारपाठा आदि अधिक कड़वे पदार्थ अम्ल -- इमली? अमचूर? नींबू? छाछ? सड़न पैदा करके बनाया …
Bhagavad Gita 4.29 – Apāne Juhvati
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥29॥ apāne juhvati prāṇaṃ prāṇe’pānaṃ tathāpareprāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ apāne = in the air …
Bhagavad Gita 17.8
Hindi Commentary By Swami Ramsukhdas ।।17.8।। व्याख्या -- आयुः -- जिन आहारोंके करनेसे मनुष्यकी आयु बढ़ती है सत्त्वम् -- सत्त्वगुण बढ़ता है बलम् …
Bhagavad Gita 4.31 – Yajñaśiṣṭāmṛtabhujo Yānti
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥31॥ yajñaśiṣṭāmṛtabhujo yānti brahma sanātanamnāyaṃ loko’styayajñasya kuto’nyaḥ …
Continue Reading about Bhagavad Gita 4.31 – Yajñaśiṣṭāmṛtabhujo Yānti →
Bhagavad Gita 4.26 – Śrotrādīnīndriyāṇyanye
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥26॥ śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvatiśabdādīnviṣayānanya indriyāgniṣu …
Continue Reading about Bhagavad Gita 4.26 – Śrotrādīnīndriyāṇyanye →
Bhagavad Gita 17.7
Hindi Commentary By Swami Ramsukhdas ।।17.7।। व्याख्या -- आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः -- चौथे श्लोकमें भगवान्ने अर्जुनके प्रश्नके अनुसार मनुष्योंकी निष्ठाकी …