तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ३.११.४ ॥ taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave manuḥ …
Chandogya Upanishad 3.11.3
न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३.११.३ ॥ na ha vā asmā udeti na nimlocati sakṛddivā haivāsmai bhavati ya etāmevaṃ brahmopaniṣadaṃ veda || 3.11.3 …
Chandogya Upanishad 3.11.2
न वै तत्र न निम्लोच नोदियाय कदाचन ।देवास्तेनाहंसत्येन मा विराधिषि ब्रह्मणेति ॥ ३.११.२ ॥ na vai tatra na nimloca nodiyāya kadācana |devāstenāhaṃsatyena mā virādhiṣi brahmaṇeti || 3.11.2 || 2. [In …
Chandogya Upanishad 3.11.1
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ ३.११.१ ॥ atha tata ūrdhva udetya naivodetā nāstametaikala eva madhye sthātā tadeṣa ślokaḥ || 3.11.1 || 1. Next, after …
Cause of Bondage and Liberation
Mind is the only cause of bondage and liberation: attached to objects, it gives bondage - without them, liberation. — Maitrayini Upanishad The kathak recited the life of Prahlada from the Purana. …
Dhyana-Bindu Upanishad
Translated by K. Narayanasvami Aiyar Om! May He protect us both together; may He nourish us both together;May we work conjointly with great energy,May our study be vigorous and effective;May we not …