स एष रसानांरसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ १.१.३ ॥ sa eṣa rasānāṃrasatamaḥ paramaḥ parārdhyo'ṣṭamo yadudgīthaḥ || 1.1.3 || 3. This udgītha [Om] is the best of all essences. It is the best …
Chandogya Upanishad 6.1.3
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ६.१.३ ॥ śvetaketo yannu somyedaṃ mahāmanā …
Mandukya Upanishad, Verse 2
Introductory Remarks by Shankara Though the name and the object signified by the name are one and the same, still the explanation1 has been given (here) by giving prominence2 to the name …
Chandogya Upanishad 4.1.2
अथ हंसा निशायामतिपेतुस्तद्धैवं हं सोहं समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा मा प्रधाक्षीरिति ॥ ४.१.२ ॥ atha haṃsā …
Chandogya Upanishad 1.1.2
एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः । अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः ॥ १.१.२ ॥ eṣāṃ bhūtānāṃ pṛthivī rasaḥ pṛthivyā apo rasaḥ | …
Chandogya Upanishad 7.13.2
स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१३.२ ॥॥ इति त्रयोदशः खण्डः …