The Four Principles Mahavakyas "Consciousness is Brahman." prajñānam brahma - (Aitareya Upanishad 3.1.3) ('Consciousness is Ultimate Reality') "I am Brahman." aham brahmāsmi - (Brihadaranyaka …
Chandogya Upanishad 1.9.4
तथामुष्मिँल्लोके लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिँल्लोके जीवनं भवति तथामुष्मिँल्लोके लोक इति लोके लोक इति ॥ १.९.४ ॥॥ इति नवमः खण्डः ॥ tathāmuṣmim̐lloke loka iti sa ya …
Chandogya Upanishad 6.9.4
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.९.४ ॥॥ इति नवमः खण्डः ॥ sa ya eṣo'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ …
Chandogya Upanishad 4.9.3
श्रुतंह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन वीयायेति वीयायेति ॥ ४.९.३ ॥॥ इति नवमः खण्डः ॥ śrutaṃhyeva me bhagavaddṛśebhya ācāryāddhaiva …
Chandogya Upanishad 1.9.3
तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिँल्लोके जीवनं भविष्यति ॥ १.९.३ ॥ taṃ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca …
Chandogya Upanishad 6.9.3
त इह व्यघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६.९.३ ॥ ta iha vyaghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā …