योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रिय: |सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते || 7|| yoga-yukto viśhuddhātmā vijitātmā jitendriyaḥsarva-bhūtātma-bhūtātmā kurvann api na …
Bhagavad Gita: Chapter 5, Verse 6
संन्यासस्तु महाबाहो दु:खमाप्तुमयोगत: |योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति || 6|| sannyāsas tu mahā-bāho duḥkham āptum ayogataḥyoga-yukto munir brahma na …
Bhagavad Gita: Chapter 5, Verse 5
यत्साङ्ख्यै: प्राप्यते स्थानं तद्योगैरपि गम्यते |एकं साङ्ख्यं च योगं च य: पश्यति स पश्यति || 5|| yat sānkhyaiḥ prāpyate sthānaṁ tad yogair api gamyateekaṁ sānkhyaṁ cha yogaṁ cha yaḥ paśhyati sa …
Bhagavad Gita: Chapter 5, Verse 4
साङ्ख्ययोगौ पृथग्बाला: प्रवदन्ति न पण्डिता: |एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम् || 4|| sānkhya-yogau pṛithag bālāḥ pravadanti na paṇḍitāḥekamapyāsthitaḥ samyag ubhayor vindate …
Bhagavad Gita: Chapter 5, Verse 3
ज्ञेय: स नित्यसंन्यासी यो न द्वेष्टि न काङ् क्षति |निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते || 3|| jñeyaḥ sa nitya-sannyāsī yo na dveṣhṭi na kāṅkṣhatinirdvandvo hi mahā-bāho sukhaṁ bandhāt …
Bhagavad Gita: Chapter 5, Verse 2
श्रीभगवानुवाच |संन्यास: कर्मयोगश्च नि:श्रेयसकरावुभौ |तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते || 2|| śhrī bhagavān uvāchasannyāsaḥ karma-yogaśh cha niḥśhreyasa-karāvubhautayos tu karma-sannyāsāt …


