यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |सुखिन: क्षत्रिया: पार्थ लभन्ते युद्धमीदृशम् || 32|| yadṛichchhayā chopapannaṁ swarga-dvāram apāvṛitamsukhinaḥ kṣhatriyāḥ pārtha labhante yuddham …
Bhagavad Gita: Chapter 2, Verse 31
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते || 31|| swa-dharmam api chāvekṣhya na vikampitum arhasidharmyāddhi yuddhāch chhreyo ’nyat kṣhatriyasya …
Bhagavad Gita: Chapter 2, Verse 30
देही नित्यमवध्योऽयं देहे सर्वस्य भारत |तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि || 30|| dehī nityam avadhyo ’yaṁ dehe sarvasya bhāratatasmāt sarvāṇi bhūtāni na tvaṁ śhochitum arhasi dehī—the …
Lessons From Bhagavad Gita
𝟏. 𝐀𝐭𝐭𝐚𝐜𝐡𝐦𝐞𝐧𝐭 𝐨𝐫 𝐚𝐯𝐞𝐫𝐬𝐢𝐨𝐧 𝐭𝐨 𝐒𝐞𝐧𝐬𝐞 𝐨𝐛𝐣𝐞𝐜𝐭𝐬 𝐚𝐫𝐞 𝐭𝐡𝐞 𝐜𝐚𝐮𝐬𝐞 𝐨𝐟 𝐦𝐢𝐬𝐞𝐫𝐲 - This is one of the most common heard wisdom, yet we never try to fully understand it. Hence, we should contemplate on this to …
Bhagavad Gita: Chapter 2, Verse 29
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्य: |आश्चर्यवच्चैनमन्य: शृ्णोतिश्रुत्वाप्येनं वेद न चैव कश्चित् || 29|| āśhcharya-vat paśhyati kaśhchid enanāśhcharya-vad vadati tathaiva …
How to be a Great Leader?
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥(BG 3.21)👏🏼 𝗪𝐡𝐚𝐭𝐞𝐯𝐞𝐫 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚 𝐠𝐫𝐞𝐚𝐭 𝐦𝐚𝐧 𝐩𝐞𝐫𝐟𝐨𝐫𝐦𝐬, 𝐜𝐨𝐦𝐦𝐨𝐧 𝐦𝐞𝐧 𝐟𝐨𝐥𝐥𝐨𝐰. 𝐀𝐧𝐝 𝐰𝐡𝐚𝐭𝐞𝐯𝐞𝐫 𝐬𝐭𝐚𝐧𝐝𝐚𝐫𝐝𝐬 𝐡𝐞 𝐬𝐞𝐭𝐬 𝐛𝐲 𝐞𝐱𝐞𝐦𝐩𝐥𝐚𝐫𝐲 𝐚𝐜𝐭𝐬, 𝐚𝐥𝐥 …





