यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || 26|| yato yato niśhcharati manaśh chañchalam asthiramtatas tato niyamyaitad ātmanyeva vaśhaṁ nayet yataḥ …
Bhagavad Gita: Chapter 6, Verse 24-25
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: |मनसैवेन्द्रियग्रामं विनियम्य समन्तत: || 24||शनै: शनैरुपरमेद्बुद्ध्या धृतिगृहीतया |आत्मसंस्थं मन: कृत्वा न किञ्चिदपि चिन्तयेत् || 25|| saṅkalpa-prabhavān …
Continue Reading about Bhagavad Gita: Chapter 6, Verse 24-25 →
Bhagavad Gita: Chapter 6, Verse 20-23
यत्रोपरमते चित्तं निरुद्धं योगसेवया |यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति || 20|| सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: || 21||यं लब्ध्वा …
Continue Reading about Bhagavad Gita: Chapter 6, Verse 20-23 →
Bhagavad Gita: Chapter 6, Verse 19
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता |योगिनो यतचित्तस्य युञ्जतो योगमात्मन: || 19|| yathā dīpo nivāta-stho neṅgate sopamā smṛitāyogino yata-chittasya yuñjato yogam ātmanaḥ yathā—as; dīpaḥ—a …
Bhagavad Gita: Chapter 6, Verse 18
यदा विनियतं चित्तमात्मन्येवावतिष्ठते |नि:स्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा || 18|| yadā viniyataṁ chittam ātmanyevāvatiṣhṭhateniḥspṛihaḥ sarva-kāmebhyo yukta ityuchyate tadā yadā—when; …
Bhagavad Gita: Chapter 6, Verse 17
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |युक्तस्वप्नावबोधस्य योगो भवति दु:खहा || 17|| yuktāhāra-vihārasya yukta-cheṣhṭasya karmasuyukta-svapnāvabodhasya yogo bhavati duḥkha-hā yukta—moderate; …




