पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |सेनानीनामहं स्कन्द: सरसामस्मि सागर: || 24|| purodhasāṁ cha mukhyaṁ māṁ viddhi pārtha bṛihaspatimsenānīnām ahaṁ skandaḥ sarasām asmi …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 24 →
Voice of Vivekananda
Posted on by VivekaVani
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |सेनानीनामहं स्कन्द: सरसामस्मि सागर: || 24|| purodhasāṁ cha mukhyaṁ māṁ viddhi pārtha bṛihaspatimsenānīnām ahaṁ skandaḥ sarasām asmi …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 24 →
Posted on by VivekaVani
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् || 23|| rudrāṇāṁ śhaṅkaraśh chāsmi vitteśho yakṣha-rakṣhasāmvasūnāṁ pāvakaśh chāsmi meruḥ śhikhariṇām …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 23 →
Posted on by VivekaVani
वेदानां सामवेदोऽस्मि देवानामस्मि वासव: |इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना || 22|| vedānāṁ sāma-vedo ’smi devānām asmi vāsavaḥindriyāṇāṁ manaśh chāsmi bhūtānām asmi …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 22 →
Posted on by VivekaVani
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी || 21|| ādityānām ahaṁ viṣhṇur jyotiṣhāṁ ravir anśhumānmarīchir marutām asmi nakṣhatrāṇām ahaṁ …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 21 →
Posted on by VivekaVani
अहमात्मा गुडाकेश सर्वभूताशयस्थित: |अहमादिश्च मध्यं च भूतानामन्त एव च || 20|| aham ātmā guḍākeśha sarva-bhūtāśhaya-sthitaḥaham ādiśh cha madhyaṁ cha bhūtānām anta eva cha aham—I; ātmā—soul; …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 20 →
Posted on by VivekaVani
श्रीभगवानुवाच |हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय: |प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||19|| śhrī bhagavān uvāchahanta te kathayiṣhyāmi divyā hyātma-vibhūtayaḥprādhānyataḥ …
Continue Reading about Bhagavad Gita: Chapter 10, Verse 19 →