पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा |बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत || 6|| paśhyādityān vasūn rudrān aśhvinau marutas tathābahūny adṛiṣhṭa-pūrvāṇi paśhyāśhcharyāṇi …
Bhagavad Gita: Chapter 11, Verse 5
श्रीभगवानुवाच |पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश: |नानाविधानि दिव्यानि नानावर्णाकृतीनि च || 5|| śhrī-bhagavān uvāchapaśhya me pārtha rūpāṇi śhataśho ’tha sahasraśhaḥnānā-vidhāni divyāni …
Bhagavad Gita: Chapter 11, Verse 4
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || 4|| manyase yadi tach chhakyaṁ mayā draṣhṭum iti prabhoyogeśhvara tato me tvaṁ darśhayātmānam …
Bhagavad Gita: Chapter 11, Verse 3
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम || 3|| evam etad yathāttha tvam ātmānaṁ parameśhvaradraṣhṭum ichchhāmi te rūpam aiśhwaraṁ puruṣhottama evam—thus; …
Bhagavad Gita: Chapter 11, Verse 2
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् || 2|| bhavāpyayau hi bhūtānāṁ śhrutau vistaraśho mayātvattaḥ kamala-patrākṣha māhātmyam api …
Bhagavad Gita: Chapter 11, Verse 1
अर्जुन उवाच |मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् |यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || 1|| arjuna uvāchamad-anugrahāya paramaṁ guhyam adhyātma-sanjñitamyat tvayoktaṁ vachas tena moho ’yaṁ …