अनादिमध्यान्तमनन्तवीर्य-मनन्तबाहुं शशिसूर्यनेत्रम् |पश्यामि त्वां दीप्तहुताशवक्त्रं-स्वतेजसा विश्वमिदं तपन्तम् || 19|| anādi-madhyāntam ananta-vīryamananta-bāhuṁ śhaśhi-sūrya-netrampaśhyāmi tvāṁ …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 19 →