अर्जुन उवाच |दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत: || 51|| arjuna uvāchadṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdanaidānīm asmi saṁvṛittaḥ sa-chetāḥ …
Continue Reading about Bhagavad Gita: Chapter 11, Verse 51 →