भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || 29|| bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśhvaramsuhṛidaṁ sarva-bhūtānāṁ jñātvā māṁ śhāntim …
Bhagavad Gita: Chapter 5, Verse 27-28
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: |प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 27||यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण: |विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: || 28|| sparśhān …
Continue Reading about Bhagavad Gita: Chapter 5, Verse 27-28 →
Bhagavad Gita: Chapter 5, Verse 26
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् || 26|| kāma-krodha-viyuktānāṁ yatīnāṁ yata-chetasāmabhito brahma-nirvāṇaṁ vartate viditātmanām kāma—desires; …
Bhagavad Gita: Chapter 5, Verse 25
लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: |छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: || 25|| labhante brahma-nirvāṇam ṛiṣhayaḥ kṣhīṇa-kalmaṣhāḥchhinna-dvaidhā yatātmānaḥ sarva-bhūta-hite …
Bhagavad Gita: Chapter 5, Verse 24
योऽन्त:सुखोऽन्तरारामस्तथान्तज्र्योतिरेव य: ।स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। 24।। yo 'ntaḥ-sukho 'ntar-ārāmas tathāntar-jyotir eva yaḥsa yogī brahma-nirvāṇaṁ brahma-bhūto …
Bhagavad Gita: Chapter 5, Verse 23
शक्नोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् |कामक्रोधोद्भवं वेगं स युक्त: स सुखी नर: || 23|| śhaknotīhaiva yaḥ soḍhuṁ prāk śharīra-vimokṣhaṇātkāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī …




