सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित: |सर्वथा वर्तमानोऽपि स योगी मयि वर्तते || 31|| sarva-bhūta-sthitaṁ yo māṁ bhajatyekatvam āsthitaḥsarvathā vartamāno ’pi sa yogī mayi …
Bhagavad Gita: Chapter 6, Verse 30
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |तस्याहं न प्रणश्यामि स च मे न प्रणश्यति || 30|| yo māṁ paśhyati sarvatra sarvaṁ cha mayi paśhyatitasyāhaṁ na praṇaśhyāmi sa cha me na …
Bhagavad Gita: Chapter 6, Verse 29
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन: || 29|| sarva-bhūta-stham ātmānaṁ sarva-bhūtāni chātmaniīkṣhate yoga-yuktātmā sarvatra …
Bhagavad Gita: Chapter 6, Verse 28
युञ्जन्नेवं सदात्मानं योगी विगतकल्मष: |सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते || 28|| yuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣhaḥsukhena brahma-sansparśham atyantaṁ sukham …
Bhagavad Gita: Chapter 6, Verse 27
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् |उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् || 27|| praśhānta-manasaṁ hyenaṁ yoginaṁ sukham uttamamupaiti śhānta-rajasaṁ brahma-bhūtam …
Bhagavad Gita: Chapter 6, Verse 26
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् || 26|| yato yato niśhcharati manaśh chañchalam asthiramtatas tato niyamyaitad ātmanyeva vaśhaṁ nayet yataḥ …




